A 428-26(3) Muhūrtasaṅgraha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 428/26
Title: Muhūrtasaṅgraha
Dimensions: 29.7 x 12.4 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1209
Remarks:


Reel No. A 428-26 MTM Inventory No.: 53108

Title Muhūrtasaṃgraha

Remarks saṃskāramuhūrttasaṃgraha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devnagari

Material paper

State incomplete

Size 29.8 x 12.0 cm

Folios 8

Lines per Folio 9–10

Foliation figures in lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1209

Manuscript Features

Excerpts

Beginning

oṃ svasti śrīgaṇeśāya namaḥ || ||

ādau nirūpayed dṛṣṭim iti || ||

athānnaprāśanaṃ ||

ritkānaṃdāṣṭadarśaṃ (2) haridivasamatho sauribhaumārkavārān

lagnaṃ janmarkṣalagnāṣṭamagṛhalavagaṃ mīnameṣālikaṃ ca ||

hitvā ṣaṣṭā(3)t same māsyathamṛgadṛśāṃ paṃcamādojamāse

nakṣatre syāsthirākhye sa mṛdulaghucarair bālakānāṃ śaṇaṃ (!) sat (4) || ||

atha lagnavidhiḥ || (fol. 1v1–4)

«Sub-colophon:»

 iti daśadoṣavicāraḥ samāptaḥ || (fol. 7v9)

End

saaṃvatsaramāna(1)sya dvādaśasauramāsaṃ rūpavyābhāvāt hareṇa saṃvatsaramānaaṃ labhyate tadā śeṣeṇa kim ity anupātena naivātra siddhe śva (2)atrāti vitanā māghe māsi dhaniṣṭḥāyāḥ prathamacaraṇe gurūdaye ca prabhava pragharttiniyamenāhus tatraiva pravṛttir na (3) dṛśyate ʼtu statraiva pravṛttir atyaṃtanikhilajanahitakāriṇī kalpyeti śrīkṛṣṇadevajñāḥ –(fol. 8r10–8v3)

Microfilm Details

Reel No. A 428/26

Date of Filming 05-10-2005

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks text begins from 13th to 20th exposure

Catalogued by JU/MS

Date 21-12-2005

Bibliography