A 428-26(3) Muhūrtasaṅgraha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 428/26
Title: Muhūrtasaṅgraha
Dimensions: 29.7 x 12.4 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1209
Remarks:
Reel No. A 428-26 MTM Inventory No.: 53108
Title Muhūrtasaṃgraha
Remarks saṃskāramuhūrttasaṃgraha
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devnagari
Material paper
State incomplete
Size 29.8 x 12.0 cm
Folios 8
Lines per Folio 9–10
Foliation figures in lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1209
Manuscript Features
Excerpts
Beginning
oṃ svasti śrīgaṇeśāya namaḥ || ||
ādau nirūpayed dṛṣṭim iti || ||
athānnaprāśanaṃ ||
ritkānaṃdāṣṭadarśaṃ (2) haridivasamatho sauribhaumārkavārān
lagnaṃ janmarkṣalagnāṣṭamagṛhalavagaṃ mīnameṣālikaṃ ca ||
hitvā ṣaṣṭā(3)t same māsyathamṛgadṛśāṃ paṃcamādojamāse
nakṣatre syāsthirākhye sa mṛdulaghucarair bālakānāṃ śaṇaṃ (!) sat (4) || ||
atha lagnavidhiḥ || (fol. 1v1–4)
«Sub-colophon:»
iti daśadoṣavicāraḥ samāptaḥ || (fol. 7v9)
End
saaṃvatsaramāna(1)sya dvādaśasauramāsaṃ rūpavyābhāvāt hareṇa saṃvatsaramānaaṃ labhyate tadā śeṣeṇa kim ity anupātena naivātra siddhe śva (2)atrāti vitanā māghe māsi dhaniṣṭḥāyāḥ prathamacaraṇe gurūdaye ca prabhava pragharttiniyamenāhus tatraiva pravṛttir na (3) dṛśyate ʼtu statraiva pravṛttir atyaṃtanikhilajanahitakāriṇī kalpyeti śrīkṛṣṇadevajñāḥ –(fol. 8r10–8v3)
Microfilm Details
Reel No. A 428/26
Date of Filming 05-10-2005
Exposures 8
Used Copy Kathmandu
Type of Film positive
Remarks text begins from 13th to 20th exposure
Catalogued by JU/MS
Date 21-12-2005
Bibliography